A 978-32(2) Kārtavīryasahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/32
Title: Kārtavīryasahasranāmastotra
Dimensions: 14.5 x 5.7 cm x 56 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 876
Acc No.: NAK 4/2174
Remarks:


Reel No. A 978-32 MTM Inventory No.: 8449

Title Kārtavīryasahasranāmastotra

Remarks ascribed to Uḍḍāmareśvaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State complete

Size 14.5 x 5.7 cm

Binding Hole none

Folios 56

Lines per Folio 5

Date of Copying SAM (NS) 876

Place of Deposit NAK

Accession No. 4/2174

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

oṃ asya śrīkārttavīryyārjjunasahasranāmastotrasya dattātreya ṛṣiḥ anuṣṭupchandaḥ śrīkārttavīryyārjjuno devatā || phroṃ bījaṃ klīṃ śaktiḥ āṃ kīlakaṃ kārttavīryyārjjunaprasādasiddhārthe jape viniyogaḥ || || (exp. 17b1–4)

End

vidyākīrttipradaṃ rājyapradaṃ dharmmātmajapradaṃ |

sarvvam anyat parityajya nityam evam ūdīrayet ||

etat te sarvvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi |

sahasranāmastotrākhyaṃ kārttavīryyasya bhūpateḥ ||

kavacaṃ pūrvvam evoktaṃ mayā te parameśvari |

sahasranāmastotrañ ca sāṃprataṃ parikīrttitaṃ || || (exp. 42b3–43t2)

Colophon

ity uḍḍāmareśvaratantre umāmaheśvarasaṃvāde kārttavīryyasahasranāmastotraṃ samāptaṃ || ||

samvat 876 pauṣavaddhi 10 budhavāra kūhnū co yasidhakā juro || || śubha || (exp. 43t3–5)

Microfilm Details

Reel No. A 978/32b

Date of Filming 23-01-1985

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 17b–43t.

exps. 17, 18 and 19 are three exposures of the same folio

Catalogued by RT

Date 08-03-2005

Bibliography